Sri Bhagavadgita Dhyanam

Posted on July 22, 2021

    Sri Bhagavadgita Dhyanam – śrī gītā dhyānam

    pārthāya pratibōdhitāṁ bhagavatā nārāyaṇēna svayaṁ vyāsēna grathitāṁ purāṇamuninā madhyē mahābhāratam | advaitāmr̥tavarṣiṇīṁ bhagavatīmaṣṭādaśādhyāyinīṁ amba tvāmanusandadhāmi bhagavadgītē bhavadvēṣiṇīm || 1 ||

    namō:’stu tē vyāsa viśālabuddhē phullāravindāyatapatranētra | yēna tvayā bhāratatailapūrṇaḥ prajvālitō jñānamayaḥ pradīpaḥ || 2 ||

    prapannapārijātāyatōtravētraikapāṇayē | jñānamudrāya kr̥ṣṇāya gītāmr̥taduhē namaḥ || 3 ||

    sarvōpaniṣadō gāvō dōgdhā gōpālanandanaḥ | pārthō vatsaḥ sudhīrbhōktā dugdhaṁ gītāmr̥taṁ mahat || 4 ||

    vasudēvasutaṁ dēvaṁ kaṁsacāṇūramardanam | dēvakīparamānandaṁ kr̥ṣṇaṁ vandē jagadgurum || 5 ||

    bhīṣmadrōṇataṭā jayadrathajalā gāndhāranīlōtpalā śalyagrāhavatī kr̥pēṇa vahanī karṇēna vēlākulā | aśvatthāmavikarṇaghōramakarā duryōdhanāvartinī sōttīrṇā khalu pāṇḍavaiḥ raṇanadī kaivartakaḥ kēśavaḥ || 6 ||

    pārāśaryavacaḥ sarōjamamalaṁ gītārthagandhōtkaṭaṁ nānākhyānakakēsaraṁ harikathāsambōdhanābōdhitam | lōkē sajjanaṣaṭpadairaharahaḥ pēpīyamānaṁ mudā bhūyādbhāratapaṅkajaṁ kalimalapradhvaṁsi naḥ śrēyasē || 7 ||

    mūkaṁ karōti vācālaṁ paṅguṁ laṅghayatē girim | yatkr̥pā tamahaṁ vandē paramānandamādhavam || 8 ||

    yaṁ brahmā varuṇēndrarudramarutaḥ stunvanti divyaiḥ stavaiḥ vēdaiḥ sāṅgapadakramōpaniṣadairgāyanti yaṁ sāmagāḥ | dhyānāvasthitatadgatēna manasā paśyanti yaṁ yōginō yasyāntaṁ na viduḥ surāsuragaṇā dēvāya tasmai namaḥ || 9 ||

    prathamō:’dhyāyaḥ – arjunaviṣādayōgaḥ śrīmadbhagavadgītā sampurnam |